अजाजीव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजीवः, पुं, (अजेन अजव्यवसायेन आजीवति सम्यक् प्राणान् धारयति यः, आ + जीव + पचा- द्यच् अजेन आजीवः तृतीयातत्पुरुषः) जावालः । छागोपजीवी । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजीव पुं।

अजाजीवनः

समानार्थक:जाबाल,अजाजीव

2।10।11।1।2

जाबालः स्यादजाजीवो देवाजीवस्तु देवलः। स्यान्माया शाम्बरी मायाकारस्तु प्रतिहारकः॥

वृत्ति : अजः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजीव¦ पु॰ अजेन तद्रक्षणपोषणादिना तत्क्रयविक्रया-दिना वा आजीवति आ + जीव--अच्

३ त॰। छागपालके तत्क्रयविक्रयाभ्यामाजीविनि च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजीव¦ m. (-वः) A goatherd; also अजाजीविन् अजापालकः, &c. E. अजा a she-goat, and जीव who lives.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाजीव m. " who lives by goats " , a goat-herd.

"https://sa.wiktionary.org/w/index.php?title=अजाजीव&oldid=484556" इत्यस्माद् प्रतिप्राप्तम्