अजाति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाति¦ स्त्री जन--क्तिन् न॰ त॰। अनुत्पत्तौ। ब॰। जातिशून्ये, न्यायोक्ते--जात्यादौ, नित्ये च त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजाति [ajāti], a. [न. त.]

Having no caste, race &c.

Eternal, not produced. -तिः f. Non-production.

"https://sa.wiktionary.org/w/index.php?title=अजाति&oldid=484564" इत्यस्माद् प्रतिप्राप्तम्