अजानिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजानिक¦ त्रि॰ अजेन तद्विक्रयपालनादिना आनो जीवनम्अस्त्यस्य ठन्। अजाजीविनि। तस्य कर्म्म भावो वापुरोहिता॰ यक्। आजानिक्यम् तत्कर्म्मणि तद्भावेच न॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजानिक [ajānika], a. [अजेन तद्विक्रयपालनादिना �/आनो जीवनम् अस्त्यस्य; ठन् Tv.] A goat-herd.

"https://sa.wiktionary.org/w/index.php?title=अजानिक&oldid=484569" इत्यस्माद् प्रतिप्राप्तम्