अजामि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजामि [ajāmi], a. Ved. [न. त.]

Not of kin or related; यत्र जामयः कृणवन्नजामि Rv.1.1.1 (अजामिकर्माणि भ्रातॄणाम् अजामियोग्यानि मैथुनसम्बधानि कर्माणि करिष्यन्ति Nir.)

Not parallel or correct.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजामि/ अ-जामि mfn. not of kin , not related RV.

अजामि/ अ-जामि mfn. (in Gr. )not corresponding Nir.

अजामि/ अ-जामि n. " (co-habitation) not allowed between relations " , incest RV.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजामि वि.
जो रिश्ते में न हो, अजनबी, ऋ.वे. 1.1००.11; 1.111.3; 4.4.5 = तै.सं. 1.214.2 = काठ.श्रौ.सू. 16.15 = कपि.क.सं. 25.6; वा.सं. 13.13 = वा.सं. (को.) 14.13; कौषी.ब्रा. 2.8.6 (136.2०); 28.5 (136.18); आश्व.श्रौ.सू. 5.7.3; शां.श्रौ.सू. 7.6.3, अपुनरावृत्ति, अपुनरुक्त, तै.सं. 6.3.1०.5; 7.4.2.3; तै.सं. 8.4.1०.2; काठ.सं. 33.2; मै.सं. 4.6.8; काठ.सं. 6.5.6.7; कपि.क.सं. 4.6; पञ्च.ब्रा. 15.3.17; कौषी.ब्रा. 3.6 (12.13); जै.ब्रा. 1.1०6; 1.3००; ला.श्रौ.सू. 3.6.31।

"https://sa.wiktionary.org/w/index.php?title=अजामि&oldid=475722" इत्यस्माद् प्रतिप्राप्तम्