अजिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजिका f. a young she-goat

अजिका f. a disease of the pupil of the eye (small reddish tumours compared to kids , protruding through the transparent cornea and discharging pus).

अजिका f. See. अजक.

"https://sa.wiktionary.org/w/index.php?title=अजिका&oldid=195473" इत्यस्माद् प्रतिप्राप्तम्