अजीकव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीकव¦ अज्या शरक्षेपणेन कं ब्रह्माणं वाति प्रीणाति वा--क। शिवधनुषि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीकवम् [ajīkavam], [अज्या शरक्षेपणेन कं ब्रह्माणं वाति प्रीणाति वा-क] Śiva's bow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीकव n. शिव's bow L. See. अजकव.

"https://sa.wiktionary.org/w/index.php?title=अजीकव&oldid=484591" इत्यस्माद् प्रतिप्राप्तम्