अजीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीत [ajīta], a. [न. त.] Not faded or withered, not faint. -Comp. -पुनर्वर्ण्यम् N. of a two-fold rite to be performed by Kṣatriyas (अप्राप्तप्राप्तिकरणार्थो विधिः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीत/ अ-जीत mfn. ( ज्या, usually जिन) , not faded , not faint AV. TS. , etc.

"https://sa.wiktionary.org/w/index.php?title=अजीत&oldid=484593" इत्यस्माद् प्रतिप्राप्तम्