अजीति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीतिः [ajītiḥ], f. Prosperity, freedom from decay.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीति/ अ-जीति f. the state of being uninjured RV. TS. etc.

अजीति/ अ-जीति f. See. अ-ज्यानि.

"https://sa.wiktionary.org/w/index.php?title=अजीति&oldid=484594" इत्यस्माद् प्रतिप्राप्तम्