अजीवनि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीवनिः, स्त्री, (नञ् + जीव + आक्रोशेनञ्यनि रिति सूत्रेण अनिः) जीवनाभावः । अकरणिः । शापः । यथा । तस्याजननिरेवास्तु । इत्यमर- टीकायां भरतः ॥ अजीवनिस्तव भूयात् । इति सुग्धवोधं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीवनि¦ स्त्री न + जीव--अनि। आक्रुश्यमाने जीवनाभावेनिन्दितजोवने च
“अजीवनिस्तव भूयात्” इति मुग्ध॰।
“तस्य भूयादजीवनिरिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीवनि¦ f. (-निः) Non-existence; used as an imprecation. See अकरणि, अजीवनिस्तस्य भूयात्। E. अ neg. जीव and अनि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीवनिः [ajīvaniḥ], f. [न-जीव्-अनि P.III.3 112]

Death, non-existence (used as an imprecation); अजीवनिस्ते शठ भूयात् Sk. may death seize thee, rogue ! mayest thou cease to live ! cf. also अभावे भवतां यो$स्मिन् जीवेत्तस्यास्त्व- जीवनिः । B.7.77.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजीवनि/ अ-जीवनि f. non-existence , death

अजीवनि/ अ-जीवनि f. अजीवनिस् तस्य भूयात्, " may death befall him! " Pa1n2. 3-3 , 112 Sch.

"https://sa.wiktionary.org/w/index.php?title=अजीवनि&oldid=484600" इत्यस्माद् प्रतिप्राप्तम्