अजुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजुर¦ त्रि॰ अज--कुरच् व्यभावः। वेगशीले बलवति
“अवक्र-क्षिणं वृषभं यथाजुरमिति” वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजुर [ajura] र्य [rya], र्य a. [अज्-कुरच् न व्यादेशः] Ved. Not subject to decay or old age; strong, very swift or speedy. अवकक्षिणं वृषभं यृथा$जुरम् Rv.8.1.2.

"https://sa.wiktionary.org/w/index.php?title=अजुर&oldid=195528" इत्यस्माद् प्रतिप्राप्तम्