अजुष्टि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजुष्टि [ajuṣṭi], f. Non-enjoyment; feeling of dissatisfaction or disappointment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजुष्टि/ अ-जुष्टि f. non-enjoyment , feeling of disappointment RV.

"https://sa.wiktionary.org/w/index.php?title=अजुष्टि&oldid=484603" इत्यस्माद् प्रतिप्राप्तम्