अजैकपाद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजैकपात्, [द्] पुं, (अजस्य छागस्य एकः पाद इव पादो यस्य सः बहुव्रीहिः अलोपः) एकादश- रुद्रान्तर्गतरुद्रविशेषः । इति शब्दमाला ॥ (हरि- वंशे, -- “अजैकपादहिव्रघ्न स्त्वष्टा रुद्राश्च भारत । एकादशैते कथिता रुद्रास्त्रिभुबणेश्वराः” ॥)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अजैकपाद्/ अजै m. N. of विष्णु

अजैकपाद्/ अजै m. of one of the eleven रुद्रs

अजैकपाद्/ अजै m. See. 1. अज.

"https://sa.wiktionary.org/w/index.php?title=अजैकपाद्&oldid=195537" इत्यस्माद् प्रतिप्राप्तम्