अज्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज् [aj], 1 P. (optionally replaced by the root वी in non-conjugational tenses; अजति, आजीत्, अजितुम्)

To go.

To drive, lead.

To throw, cast (used with prepositions found only in Vedic literature). [cf. L.ago; Gr. ago; Zend az].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज् cl.1 P. ( defect. , supplemented fr. वि) , अजति, आजीत्, अजितुम्, to drive , propel , throw , cast: Desid. अजिजिषति, to be desirous of driving([ cf. Gk. ? ; Lat. ago]).

"https://sa.wiktionary.org/w/index.php?title=अज्&oldid=484608" इत्यस्माद् प्रतिप्राप्तम्