सामग्री पर जाएँ

अज्जु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्जु [ajju] ज्जू [jjū] का [kā], (ज्जू) का [अर्जयति या सा, अर्ज्-ऊक, पृषो रकारस्य जत्वम् Tv.] A courtezan (used only in dramas.).

"https://sa.wiktionary.org/w/index.php?title=अज्जु&oldid=195544" इत्यस्माद् प्रतिप्राप्तम्