अज्झटा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्झटा, स्त्री, (करट इति वत् उज्झति सर्व्वदोषान् नाशयति या उज्झ + कर्त्तरि अटन् स्त्रियां टाप् पृषोदरादित्वात् उकारस्य अः । यद्वा, अदव्यय- माश्चर्य्ये अत् आश्चर्य्यकारी झटः सङ्घातोऽस्याः । अत्ति क्विप् झटति झटसं घाते अच् । टाप् । अ- च्चासौ झटा च वा ॥ (“अम्लं समधुरं तिक्तं कषायं कटुकं सरम् । चक्षुष्यं सर्व्वदोषघ्नं वृष्यमामलकीफलम्” ॥ इति सुश्रुते ।) भूम्यामलकी । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्झटा स्त्री।

भूम्यामलकी

समानार्थक:वितुन्नक,झटा,अमला,अज्झटा,ताली,शिवा,तामलकी

2।4।127।1।3

झटामलाज्झटा ताली शिवा तामलकीति च। प्रपौण्डरीकं पौण्डर्यमथ तुन्नः कुबेरकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्झटा¦ स्त्री अजति दोषं क्षिपति अज्--क्विप् झटतिसंहन्यते झट--अच् ततः कर्म्म॰ पृ॰ कुत्ववीभावाभावः। (भुंइ आमला) इति प्रसिद्धे वृक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्झटा¦ f. (-टा) A plant. (Flacourtia cataphracta.) E. अत् particle of surprise, and झट to be entangled.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्झटा [ajjhaṭā], [Said to be fr. अज्] N. of a plant भूम्यामलकी Flacourtia Cataphracta. (Mar. भुईआंवळी.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्झटा f. the plant Flacourtia Cataphracta(= अजटाand अजडा).

"https://sa.wiktionary.org/w/index.php?title=अज्झटा&oldid=484612" इत्यस्माद् प्रतिप्राप्तम्