अज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञः, त्रि, (ज्ञा + कर्त्तरि कः नज्ञः नञ्समासः ।) जडः । मूर्खः । इत्यमरः । (यदुक्तं, -- “अज्ञो भवति वै वालः पिता भवति मन्त्रदः । अज्ञं हि वालमित्याहुः पिवेत्येव तु मन्त्रदं” ॥ यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः । इदं शरणमज्ञानां । “अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणोवराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ वि।

मूढमतिः

समानार्थक:जड,अज्ञ

3।1।38।2।2

रवणः शब्दनो नान्दीवादी नान्दीकरः समौ। जडोऽज्ञ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

अज्ञ वि।

मूर्खः

समानार्थक:अज्ञ,मूढ,यथाजात,मूर्ख,वैधेय,बालिश,मूर्छित,मन्द,पृथग्जन,डिम्भ,बाल

3।1।48।1।1

अज्ञे मूढयथाजातमूर्खवैधेयबालिशाः। कदर्ये कृपणक्षुद्रकिम्पचानमितम्पचाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ¦ त्रि॰ न जानाति ज्ञा--क न॰ त॰। ज्ञानशून्ये चैतन्य-शून्ये, विशेषज्ञानशून्ये, मूर्खे, वेदान्तिमतसिद्धाज्ञान-रूपपदार्थवति च। तैहि अहमज्ञ इत्यनुभवस्य अज्ञानविष-यत्वं स्वीक्रियते अज्ञानञ्च न ज्ञानाभावः किन्तु पदार्थान्तरं[Page0093-a+ 38] तच्चाज्ञानशब्दे विस्तरेण वक्ष्यते। प्राज्ञः प्रकर्षेणाज्ञः सुषुप्त्यवस्थापन्ने जीवे तदानीं विशेषज्ञानाभावात् प्राज्ञत्वम्। अचेतने, जडे,
“वत्सविवृद्धिनिमित्तं क्षीरस्य यथाप्रवृत्तिरज्ञस्येति” सांख्यका॰। अल्पज्ञे, किञ्चिज्ज्ञे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ¦ mfn. (-ज्ञः-ज्ञा-ज्ञं) Ignorant, unwise, foolish. E. अ priv. and ज्ञ who knows.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ [ajña], a. [न जानाति, ज्ञा-क. न. त.]

Not knowing, unaware of, unconscious, devoid of knowledge or experience; अज्ञो भवति वै बालः Ms.2.153; ज्ञाज्ञौ (ज्ञः ईश्वरः अज्ञः जीवः) the knowing and unknowing, supreme and individual soul.

Ignorant, unwise, foolish, silly, stupid (said of men as well as animals); अज्ञः सुखमाराध्यः Bh.1.3, Pt.2.3.

Inanimate; not endowed with the power of understanding (अचेतन.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञ/ अ-ज्ञ mfn. ( ज्ञा) , not knowing

अज्ञ/ अ-ज्ञ mfn. ignorant , inexperienced

अज्ञ/ अ-ज्ञ mfn. unconscious

अज्ञ/ अ-ज्ञ mfn. unwise , stupid.

"https://sa.wiktionary.org/w/index.php?title=अज्ञ&oldid=484614" इत्यस्माद् प्रतिप्राप्तम्