अज्ञात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञात¦ त्रि॰ न ज्ञातः। ज्ञानाविषयीभूते पदार्थे।
“अज्ञात-कुलशीलस्य वासोदेयो न कस्यचित्” इति हितोप॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञात¦ mfn. (-तः-ता-तं)
1. Unknown.
2. Unknowing. E. अ neg. ज्ञात known.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञात [ajñāta], a. Unknown, unexpected, unconscious, unaware; ˚भुक्त, संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्त तु विशेषतः ॥ Ms.5.21 eaten unconsciously or unawares; ˚कुलशीलस्य whose family and character are unknown; ˚पातं सलिले ममज्ज R.16.72. -Comp. -केत a. [ब.] Ved. of secret designs. अज्ञातकेता वृजिना अभूवन् Rv. 5.3.11. -वस्तुशास्त्रम् Agnoiology. -चर्या, -वासः remaining incognito (said of the Pāṇḍavas); हंसाः संप्रति पाण्डवा इव वनादज्ञातचर्यां गताः Mk.5.6. Mb.3.185.89.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अज्ञात/ अ-ज्ञात mfn. unknown

अज्ञात/ अ-ज्ञात mfn. unexpected

अज्ञात/ अ-ज्ञात mfn. unaware

"https://sa.wiktionary.org/w/index.php?title=अज्ञात&oldid=484619" इत्यस्माद् प्रतिप्राप्तम्