अञ्चल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चलः, पुं, (अञ्चति प्रान्तभागं गच्छति अञ्च + अलच्) वस्त्रप्रान्तभागः । आ~चल इति भाषा । इति हलायुधः ॥ (यथा साहित्यदर्पणे । -- “ऊरुः कुरङ्गकदृशश्चञ्चलचेनाञ्चलोभाति” ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चल¦ पु॰ अञ्चति प्रान्तम् अन्च--अलच्। वस्त्रप्रान्ते
“क्षीणाञ्चलमिव पीनस्तनजघनायाः कुलीनायाः” इति
“भूमौ दत्त्वा पदमिह समाधेहि चेलाञ्चलेऽस्मिन्नितिच उद्भट्टः। प्रान्तभागे
“दृगञ्चलैः पश्यति केवलं मना-गिति” उद्भट्टः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चल¦ m. (-लः) The end or border of a cloth, veil, shawl, &c. E. अञ्च to go, and अलच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चलः [añcalḥ] लम् [lam], लम् [अञ्चति प्रान्तम्; अञ्च्-अलच्]

The border or end (of a garment), skirt or hem (Mar. पदर); क्षीणा- ञ्चलमिव पीनस्तनजघनायाः Udbhaṭa. विमुञ्च ममाञ्चलम् Bv.2.21.

Corner or outer angle (as of the eye); दृगञ्चलैः पश्यति केवलं मनाक् ibid.; यदि चलाञ्चले लोचने Mv.6.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चल m. (perhaps also अम्) n. the border or end of a garment , especially of a woman's garment , of a veil , shawl. (in Bengali , a strip of country , district.)

"https://sa.wiktionary.org/w/index.php?title=अञ्चल&oldid=484635" इत्यस्माद् प्रतिप्राप्तम्