अञ्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चितः, त्रि, (अञ्च + कर्म्मणि क्तः नाञ्चोः पूजाया- मिति नलोपाभावः) पूजितः । इत्यमरः ॥ (यथा रघुवंशे । -- “उभावलञ्चक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्यां ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चित वि।

पूजितः

समानार्थक:पूजित,अञ्चित,वरिवसित,वरिवस्यित,उपासित,उपचरित,पुरस्कृत

3।1।98।1।6

ज्ञप्तस्तु ज्ञापितो छन्नश्छादिते पूजितेऽञ्चितः। पूर्णस्तु पूरिते क्लिष्टः क्लिशितेऽवसिते सितः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चित¦ त्रि॰ अन्च--क्त। पूजिते, आकुञ्चिते च।
“अपि-खञ्जनमञ्जनाञ्चितमिति” नैष॰।
“अञ्चितसव्यपाद इति” भट्टिः।
“अञ्चितः शूलपाणिरिति” पुरा॰। ग्रथिते च
“अर्द्धाञ्चिता सत्वरमुत्यिताया” इति रघुः। [Page0094-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चित¦ mfn. (-तः-ता-तं)
1. Worshipped, revered.
2. Admired.
3. Go ne. E. the participial derivative cf अञ्च to worship, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चित [añcita], pp.

(a) Curved, bent; ˚उचित Dk.125, bent and raised; किंचिदञ्चितां दृष्टिं संचारयन्ती 143. bent or oblique look; दोर्लीलाञ्चितचन्द्रशेखरधनुः Mv.1.54. bent; ˚सव्यजानुः R.18.51. अञ्चितदक्षिणोरुः Bk.2.31,9.4; ˚लाङ्गूलः (कपिः), ˚स्कन्धः (वृक्षः). (b) Arched and handsome (as eyebrows); ˚अक्षिपक्ष्मन् R.5.76; crisped, curled (as hair); स्वसिताञ्चितमूर्धजा Mb.

Gone.

Honoured; adorned, graced, graceful, handsome, दोर्दण्डाञ्चितमहिमा अञ्चितामादधानः Mv.7.8 graced, adorned; गतेषु लीलाञ्चित- विक्रमेषु Ku.1.34. cf. also कनकाचलसंकाशदेवतायतनाञ्चिते Śivabhārata IX.53. sportively handsome; ˚ताभ्यां गता- भ्याम् R.2.18, लीलाञ्चितभ्रूलता Dk.124,151; समधुरं मधुरञ्चित- विक्रमः R.9.24 of esteemed or adorable prowess; (अङ्गानि) रोमाञ्चमञ्चिततरं बिभराम्बभूवुः Ki.15.53.

Sewn or woven, arranged; अर्धाञ्चिता सत्वरमुत्थितायाः (रशना) R.7.1. half-strung or woven (गुम्फित Malli.). -Comp. -पत्रम् [ब.] a lotus with curved leaves. -भ्रूः a woman having arched or handsome eyebrows.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्चित mfn. bent , curved , curled , arched , handsome

अञ्चित mfn. gone , walked in

अञ्चित mfn. reverenced , honoured

अञ्चित mfn. distinguished.

"https://sa.wiktionary.org/w/index.php?title=अञ्चित&oldid=484637" इत्यस्माद् प्रतिप्राप्तम्