अञ्च्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्च् [añc], 1 U. (अञ्चु) (अञ्चति-ते, आनञ्च-ञ्चे, -अञ्चितुम, अच्यात् or अञ्च्यात्, अक्त or अञ्चित)

To bend, incline, curl, curve; शिरो$ञ्चित्वा Bk.9.4.

To go, move, tend towards; स्वतन्त्रा कथमञ्चसि Bk.4.22; also in अवाञ्च्; tending downward; प्राञ्च्, उदञ्च्; विश्वगञ्चति, सहाञ्चति, तिरो$ञ्चति &c. तस्मिन्नद्य रसालशाखिनि दशां दैवात् कृशामञ्चति Bv.1.48. having gone, being reduced to, &c.; त्वं चेदञ्चसि लोभम् 46, art greedy; संकोचमञ्चति सरः 17.

To worship, honour, reverence; भीमो$यं शिरसाञ्चति Ve.5.28. salutes; to adorn, grace; See अञ्चित below.

To request, ask or call for, desire.

To murmur, speak indistinctly. -Caus. or 1 U. To manifest, unfold; मुदमञ्चय Gīt.1. [cf. Zend anku. Gr.ankulos; L. uncus.] With अप to put away, drive away; (intr.) to run away. -आ to bend; दक्षिणं जान्वाच्य; जान्वाक with bent knees. -उप to draw or raise (water).-परि to cause to revolve, whirl; twist. -वि to draw or bend asunder; to extend, stretch out. -सम् to crowd or drive together, to bend together, See समक्न also; to go properly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्च् (connected with अच्See. ) cl.1 P. A1. अञ्चति, ते, आनञ्च, चे, अञ्चि-ष्यति, ते, अञ्चितुम्, to bend , curve , incline , curl; to reverence (with inclined body) , to honour; to tend , move , go , wander about; to request L. : cl.10. or Caus. अञ्चयति, to unfold , make clear , produce. Desid. P. A1. अञ्चिचिषति, ते, to be desirous of bending: Pass. अञ्च्यतेor अच्यते, to be bent.

अञ्च् only ifc. , turned to , going or directed towards

अञ्च् See. अकुध्र्या-ञ्च्, अवाञ्च्, उदञ्च्, देवद्र्यञ्च्, etc.

"https://sa.wiktionary.org/w/index.php?title=अञ्च्&oldid=484638" इत्यस्माद् प्रतिप्राप्तम्