अञ्जस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जस्¦ न॰ अनक्ति गच्छति मिश्रयति वाऽनेन अन्जु--गतौमिश्रणे च असुन्। वेगे, बले, औचित्ये च।
“अञ्जसउपसंख्यानमिति” वार्त्तिकात् तृतीयायाः अलुक्। अञ्जसा-कृतम्।
“अञ्जः समुद्रमपजग्मुराप” इति वेदः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जस् [añjas], n. (-जः) [अनक्ति गच्छति मिश्रयति वा अनेन; अञ्ज् गतौ मिश्रणे च-असन्] Speed, velocity, strength; fitness, propriety; ointment, preparation (?). -Comp. -पा drinking instantly इममञ्जस्पामुभये अकृण्वत. Rv.1.92.2.-सवः rapid preparation of Soma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जस् n. ointment , a mixture RV. i , 132 , 2

अञ्जस् n. N. of a सामन्A1rshBr.

अञ्जस् n. See. अञ्जसा.

"https://sa.wiktionary.org/w/index.php?title=अञ्जस्&oldid=484662" इत्यस्माद् प्रतिप्राप्तम्