अञ्जीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जीरम्, क्ली, (अञ्ज + भावे इञ् स्त्रियां वा ङीप् अ- ञ्जीम् अग्निकारित्वादि गुणं राति ददाति अञ्जी आतोऽनुपसर्गे इति कर्त्तरि कः । अथवा अञ्ज + ईरम्) स्वनामख्यातफलवृक्षबिशेषः । आ~जिर + इति पेयारा इति च भाषा । तत्पर्य्यायः । मञ्जुलं २ काकोदुम्बरिकाफलं ३ । अस्य गुणाः । शीत- लत्वं । स्वादुत्वं । गुरूत्वं । वायुपित्तरक्तकृमिशूल- हृत्पीडाकफमुखवैरस्यनाशित्वं । अग्निकारित्वञ्च । लघ्वञ्जीरं तस्मादल्पगुणं । इति राजवल्लभराज- निर्घण्टौ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जीर¦ पु॰ अन्ज--बा॰ ईरन् (पेयारा) इति ख्याते वृक्षे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जीर¦ n. (-रं) The fig tree, also its fruit. In Bengal, the word derived from this implies the Guava; the term has, possibly, been borrowed from a Persian word. E. अञ्ज to make clear, and ईरन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जीरः [añjīrḥ] रम् [ram], रम् [अञ्ज्-बाहु˚ ईरन्; perhaps a Persian word] A species of the fig-tree and its fruit. (Mar. अंजीर).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अञ्जीर n. (a Persian word) , a species of fig-tree (Ficus Oppositifolia)

अञ्जीर n. a fig. (In Bengali) a guava.

"https://sa.wiktionary.org/w/index.php?title=अञ्जीर&oldid=484669" इत्यस्माद् प्रतिप्राप्तम्