अट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट¦ गतौ भ्वादि॰ सक॰ पर॰ सेट्। अटति आटीत्।
“भो वटी भिक्षामटेति” सि॰ कौ। परि + परितो भ्रमणेपर्य्यटन्।

अट¦ गगौ इदित् भ्वा॰ आत्म॰ सक॰ सेट्। आण्टते आण्टिष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट¦ r. 1st cl. (अटति) To move, to go or approach: with पार prefixed, to go round about, to roam, to rove, to ramble, to wander about, especially as a religious mendicant. 10th cl. (अटयति) To slight.

अट¦ mf. (-टः-टा)
1. Going
2. Roaming. wanderng E. अट, and अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट [aṭa], a. Wandering; क्षपाटः a night-roamer. ततः क्षपाटैः पृथुपिङ्गलाक्षैः खमानशे Bk 2.3.

"https://sa.wiktionary.org/w/index.php?title=अट&oldid=484671" इत्यस्माद् प्रतिप्राप्तम्