अटन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनम्, क्ली, (अट् + भावे ल्युट्) भ्रमणं । (यथा सर्व्व- ज्ञत्वमधीश्वरत्वमगमत् त्वां माञ्च भिक्षाटनं । इति घण्टाकर्णः ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटन¦ n. (-नं)
1. Going,
2. Roaming about, leading a vagrant life. E. अट, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटनम् [aṭanam], Wandering, roaming; भिक्षा˚, रात्रि˚ &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटन mfn. roaming about VarBr2.

अटन n. act or habit of wandering about.

"https://sa.wiktionary.org/w/index.php?title=अटन&oldid=484674" इत्यस्माद् प्रतिप्राप्तम्