अटवि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटविः, स्त्री, (अटति वार्द्ध्वक्ये गच्छति यत्र अट् + अधिकरणे अवि पञ्चाशति वनं ब्रजेदिति ।) वनं । इति रायमुकुटः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवि(वी)¦ स्त्री अटन्ति चरमे वयसि यत्र अट--अवि वाङीप्। वने। विन्ध्याटवीति का॰ विन्ध्यगिरिसन्निकृष्टप्रसिद्धवनम्।
“कान्तारप्रदेशेष्वटवीषु चेति” रामा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवि¦ f. (-विः) A forest, or wood. E. अट to go, and अटि affix, or ङीष् being added अटवी ut infra; birds, &c. resting there.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटविः [aṭaviḥ] वी [vī], वी f. [अटन्ति चरमे वयसि मृगयाविहाराद्यर्थे वा यत्र; अट् अनि, वा ङीप्] A forest, wood; अटवीतो$टवीमाहीण्डमान; Ś.2. विघ्नध्वान्तनिवारणैकसरणिर्विघ्नाटवीहव्यवाट् ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटवि f. " place to roam in " , a forest.

"https://sa.wiktionary.org/w/index.php?title=अटवि&oldid=484680" इत्यस्माद् प्रतिप्राप्तम्