अटाट्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटाट्या, स्त्री, (पौनः पुन्येन अटनं भ्रमणम् अट् + सूचिसूत्रिमूत्र्यट्यर्त्तीत्यादिना यङ् + भावे अ । स्त्रियां टाप्) पर्य्यटनं । इत्यमरः ॥ पुनःपुनर्भ्रमणं । अतिशयभ्रमणं । इति व्याकरणं ॥) अट्ट क तौच्छ्ये । अनादरे । इति कविकल्पद्रुमः ॥ टद्व- यान्तः । क अट्टयति । एकटकार उति रामः ॥ तौच्छ्यमल्पीभावः । इति दुर्गादासः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटाट्या स्त्री।

अटनम्

समानार्थक:व्रज्या,अटाट्या,पर्यटन

2।7।35।2।2

वरिवस्या तु शुश्रूषा परिचर्याप्युपासना। व्रज्याटाट्या पर्यटनं चर्या त्वीर्यापथे स्थितिः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटाट्या¦ स्त्री अट--यङ्--भावे अ स्त्रीत्वात् टाप्। परि-भ्रमणे, वृथागमने च। यङ्लुकि। अटाटाप्यत्र।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटाट्या¦ f. (-ट्या) Roaming about as a devotee or religious mendicant. E. अट to go, frequentative form, affs अच् and यप्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अटाट्या f. (habit of) roaming L.

"https://sa.wiktionary.org/w/index.php?title=अटाट्या&oldid=195676" इत्यस्माद् प्रतिप्राप्तम्