अट्टहास

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टहासः, पुं, महत्तरो हासः । शब्दयुक्तहास्यं । इति हेमचन्द्रः ॥ (यथा देवीमाहात्म्ये । देवी- ननादोच्चैः साट्ठहासं मुहूर्मुहुः ॥ त्र्यम्बकस्याट्ट- हासः ॥ मेघदूते) ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टहास¦ पु॰ अट्टेनातिशयेन हासः हस--घञ्

३ त॰। उच्चहासे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टहास¦ m. (-सः) Violent laughter, a horse-laugh. E. अट्ट excessive, and हास a laugh.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टहास/ अट्ट--हास m. id.

अट्टहास/ अट्ट--हास m. a name of शिव

अट्टहास/ अट्ट--हास m. of a यक्षKatha1s.

अट्टहास/ अट्ट--हास m. of a mountain.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(II)--a Mt. in the Himalayas where was the अवतार् of अट्टहास. वा. २३. १९१.
"https://sa.wiktionary.org/w/index.php?title=अट्टहास&oldid=484689" इत्यस्माद् प्रतिप्राप्तम्