अट्टालिका

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टालिका, स्त्री, (अट्टाल + स्वार्थे कन् स्त्रियां टाप्) राजगृहं । तत्पर्य्यायः । नृपागारं २ हर्म्म्यं ३ सौधं ४ धवलागारं ५ । इति जटाधरः ॥ (राजतरङ्गिनी, अटित्वाट्टालि- कादिभ्यो देशेभ्यः ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टालिका¦ स्त्री अट्टाल + स्यार्थे कन्। इष्टकादिनिर्मितेराजगृहे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टालिका¦ f. (-का) A palace, an upper-roomed house. E. as before, fem. form.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टालिका [aṭṭālikā], [अट्टाल, स्वार्थे कन्]

A palace, a lofty mansion, a house of two or more storeys. cf. Māna.

N. of a country. -Comp. -कारः [उपपद त.] a mason, a bricklayer (one who builds royal mansions; कुलटायां च शूद्रायां चित्रकारस्य वीर्यतः । भवेदट्टालिकाकारः पतितो जारदोषतः).-बन्धः [ष. त.] a kind of base or foundation in architecture; ˚न्धं बद्धःP.III.4.42.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अट्टालिका f. a palace L.

अट्टालिका f. N. of a country Ra1jat.

"https://sa.wiktionary.org/w/index.php?title=अट्टालिका&oldid=484697" इत्यस्माद् प्रतिप्राप्तम्