अठ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अठ इ ङ गतौ इति कविकल्पद्रुमः ॥ इ (कर्म्मणि) अण्ठ्यते ङ अण्ठते । इति दुर्गादासः ॥

अठ गते । इति कविकल्पद्रुमः ॥ अठति । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अठ¦ गतौ भ्वादि॰ पर॰ सक॰ सेट्। अठति। आठीत्।

अठ¦ गतौ इदित् आ॰ भ्वादि॰ सक॰ सेट्। अण्ठते। आण्ठिष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अठ¦ r. 1st cl. (अठति) with a redundant इ। अठि (अंठते) To go, to go to or towards.

"https://sa.wiktionary.org/w/index.php?title=अठ&oldid=484698" इत्यस्माद् प्रतिप्राप्तम्