अड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अड र न व्याप्तौ (स्वादिं सेट् ।) इति कविकल्प- द्रुमः ॥ र वैदिकः । न अड्नोति । इति दुर्गा- दासः ॥

अड उद्यमे । (भ्वादिं सेट् परं ।) इति कविकल्प- द्रुमः ॥ अडति लोकः सुखाय । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अड¦ अद्यमे भ्वादि॰ पर॰ सक॰ सेट्। अडति आडीत्।

अड¦ व्याप्तौ स्वादि॰ पर॰ अक॰ सेट्। येद एवास्य प्रयोगः। अड्णोति। आडीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अड¦ r. 1st cl. (अडति) To strive or endeavour. 5th cl. (अडोति) To occupy or possess, (peculiar to the Vedas.)

"https://sa.wiktionary.org/w/index.php?title=अड&oldid=195711" इत्यस्माद् प्रतिप्राप्तम्