अण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण रवे । इति कविकल्पद्रुमः ॥ अणति । रवः शब्दः । इति दुर्गादासः ॥

अण य ङ जीवने । प्राणने । इति कविकल्पद्रुमः ॥ य ङ अण्यते जनो दुःखेन जीवतीत्यर्थः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण¦ शब्दे भ्वादि॰ पर॰ अक॰ सेट्। अणति। आणीत्।

अण¦ जीवने दिवा॰ आत्म॰ अक॰ सेट्। अण्यते आणिष्ट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण¦ r. 1st. cl. (अणति) To sound. (ङ,) 4th cl. (अण्यते) To breathe, to live; with प्र, to exist, to live. See अन।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण [aṇa] न [n] क [k], (न) क a. [अणति यथेच्छं नदति, अण्-अच् कुत्सायां कन् च] Very small, contemptible, mean, insignificant, wretched; पापाणके कुत्सितैः P.II.1.54; oft. in comp. in the sense of deterioration or contempt; ˚कुलालः Sk. a contemptible potter. cf. also मृते$पि त्वयि जीवन्त्या किं मयाणक- भार्यया Bk.14.58. -कः A kind of bird.

"https://sa.wiktionary.org/w/index.php?title=अण&oldid=195725" इत्यस्माद् प्रतिप्राप्तम्