अणु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु, त्रि, (अणति सूक्ष्मत्वं गच्छति अण् + उन् । लवलेसशकलाणवः इत्यमरः) क्षुद्रं । सूक्ष्मं । इति मेदिनी ॥

अणुः, पुं, (अण् + उन्) लेशः । व्रीहिविशेषः । सूक्ष्मधान्यं । चिना इत्यादि भाषा । इत्यमरः । (यथा मनुः । न गृह्णीयात् शुल्कमण्वप्रि ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु पुं।

व्रीहिभेदः

समानार्थक:अणु,हायन

2।9।20।2।3

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

अणु पुं।

सूक्ष्मम्

समानार्थक:स्तोक,अल्प,क्षुल्लक,सूक्ष्म,श्लक्ष्ण,दभ्र,कृश,तनु,मात्रा,त्रुटि,लव,लेश,कण,अणु

3।1।62।1।6

स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः। अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु¦ त्रि॰ अण--उन्। क्षुद्रे, सूक्ष्मपरिमाणवति, द्रव्ये, लेशेच। (चिना, काङनी, श्यामा) प्रभृति सूक्ष्मधान्ये पु॰।
“अनणुषु दशमांशोऽणुष्वथैकादशांश” इति लीला॰। अणुशब्दोहि परिमाणविशेषवाची। तत्र परिमाणस्य चत-स्रोविधा स्थृलसूक्ष्मदीर्घह्रस्वत्वरूपाः
“अथादेशोनेतिनेति” इत्युपक्रम्य
“अस्थूलमनण्वह्रस्वमदीर्घमित्यादि” श्रुत्याचतुर्विधपरिमाणस्यैव ब्रह्मणि निषेधेन परिमाणचातु-र्विध्यलाभः एतन्मूलकमेव शारीरकभाष्ये, वैशेषिकसूत्रे,न्यायकदल्याञ्च उक्तभेदमादायैव परिमाणचातुर्विध्यमुक्तम्। तत्रारम्भकद्रव्यभूयस्त्वाभूयस्त्वाभ्यां स्थूलसूक्ष्मत्वे ह्रस्वदीर्घत्वेतु तत्तच्छब्दे वक्ष्येते। एवञ्च सूक्ष्मपदार्थे आरम्भकाल्प-[Page0097-a+ 38] त्वात् अणुत्व यत्र चारम्भकद्रव्यान्तरं नास्ति सतादृशपरिमाणवत्त्वात् परमाणुरित्युच्यते। एवञ्च अणु-शब्दस्य शुक्लादिशब्दवत् अणुत्वपरिमाणविशिष्टद्रव्य-वाचकत्वम्। अणुत्वञ्च सूक्ष्मत्वम् अतिसूक्ष्मत्वञ्च। तत्र सूक्ष्मपरत्वेन सर्षपचीनकादिद्रव्याणामारम्भकद्रव्याल्प-त्वात् तत्र प्रवृत्तिः। तदभिप्रायेणैव
“अनणुषु दशमांशोऽ-णुष्यथैकादशांश” इति लीला॰। श्रुतौ च
“अणोर-णीयानिति” निर्द्देशः। अतिसूक्ष्मपरत्वे च
“नित्या स्यादणुलक्षणेति” भाषा॰ तस्य नित्यत्वञ्च आरम्भकावयवाभावात्
“अनित्या च भवेदन्या सैवावयवयोगिनीति” भाषापरिच्छेदेऽवयवयोगेनैवानित्यत्वकथनात् परमाणोस्तद-भावेनैव नित्यत्वं भङ्क्योक्तमिति नैयायिकाः। वेदा-न्तिनस्तु सूक्ष्मभूतानामपि ब्रह्मण उत्पत्तिमुररीचक्रुः। यथा च एतन्मतयीः युक्तायुक्तत्वे तथा आरम्भवादशब्देवक्ष्यते। सूक्ष्मार्थग्राहित्वेन अणुबुद्धिरित्यादौ, अणु-र्जीव इत्यादौ च दुर्ज्ञेयत्वेन तत्रैतस्य भाक्तत्वम्। एवञ्चअणुत्वपरिमाणरूपगुणमादाय तद्वत्येवास्य प्रवृत्तिः तेनतत्र त्रि॰ स्त्रियान्तु गुणवचनतया वा ङीप्। अण्वी।
“अण्व्योमात्राविनाशिन्यो दशार्द्धानाञ्च यः स्मृता इतिमनुः।
“अस्थूलमनणु इत्यादि” श्रुतिः अत्र नञ्तत्पुरुषसमासनिष्पन्नस्य अनणुशब्दस्य
“परवल्लिङ्गं द्वन्द्वतत्पुरुषयो-रिति” पाणिन्युक्तेः परवल्लिङ्गत्वेन अणुशब्दस्यापि नपुंसकत्वमित्यवसीयते। अधिकं परमाणुशब्दे वक्ष्यते।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु¦ m. (-णुः)
1. An atom, a minute and elementary particle of matter.
2. A sort of grain, (Panicum miliaceum, Rox.) m. or mfn. (-णुः-ण्वी-णु)
1. Atomic, small, minute. E. अण to sound, and उ Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु [aṇu], a. (णु-ण्वी f.) [अण्-उन्] Minute, small, little, atomic (opp. स्थूल, महत्); अणोरणीयान् Bg.8.9; सर्वोप्ययं नन्वणुः Bh.3.26. insignificantly small; अण्वपि भयम् Ms.6. 4; अण्वपि याच्यमानः Pt.4.26 asked but an atom, a very small quantity, न कन्यायाः पिता विद्वान् गृह्णीयात् शुल्कमण्वपि Ms.3.51.

णुः An atom, a very small particle (an exceedingly small measure); the mote in a sunbeam, the smallest perceptible quantity; अस्थूलमनण्वह्रस्वमदीर्घं ब्रह्म; अणुं पर्वतीकृ Bh.2.78. to magnify; cf. also 'To make mountains of molehills.'

An atom of time (व्यञ्जनमर्ध- मात्रा तदर्धम् अणु); it is said to be 54,675, th part of a Muhūrta (48 minutes).

N. of Śiva.

N. of very small grain such as सर्षप, चीनक &c., अनणुषु दशमांशो$णुष्वथैकादशांशः Līlā. -णु n. the fourth part of a Mātrā. -Comp. -अन्तः [अणुः अन्तो यस्य] a hair-splitting question; (अण्वन्तः सूक्ष्मान्तः सुक्ष्मवस्तुनिर्णयान्तः प्रश्नः Śaṅkara). किमर्थमचारीः पशूनिच्छन्नण्वन्तानिति Br. up. 4.1.1. -तैलम् N. of a medicinal oil. -भा [अण्वी सूक्ष्मा भा प्रभा यस्याः सा] lightning. -मात्र a. [अणुः परिमाणं यस्य अणु-मात्रच्] of the size of an atom. -रेणुः [कर्म.] atomic dust. -रेवती [अणुः सूक्ष्मा रेवतीतारेव] N. of a plant (दन्तीवृक्ष) Croton Polyandrum. -वादः the doctrine of atoms, atomic theory, the theory that all material substances are primarily atoms and secondarily aggregates, and that all atoms are eternal. -वीक्षणम् [ष. त.]

minute observation, observation of very minute parts.

[अणुः सूक्ष्मो वीक्ष्यते अनेन करणे ल्युट्] an instrument, like the microscope, enabling one to discern the smallest objects. -व्रतानि N. of the twelve smaller vows of laymen adhering to the Jain faith.-व्रीहिः [कर्म.] a fine sort of grain, rice &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु mf( वी)n. fine , minute , atomic

अणु m. ( उस्)an atom of matter

अणु m. " an atom of time " , the 54675000th part of a मुहूर्त(of 48 minutes)

अणु m. Panicum Miliaceum VS. S3Br. xiv Mun2d2UP.

अणु m. N. of शिव

अणु n. ( उ)(in prosody) the fourth part of a मात्रा

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a measurement of time. Two अणुस् make one परमाणु. भा. III. ११. 5.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Aṇu.--This is the designation in the Vājasaneyi Saṃhitā[१] and the Bṛhadāraṇyaka Upaniṣad[२] of a cultivated grain, apparently the Panicum miliaceum.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणु क्रि.वि.
निमन् स्वर (तान) में, श.ब्रा. 11.4.2.9;

  1. xviii. 12.
  2. vi. 3, 15 (Kāṇva), where see Dviveda's note.
"https://sa.wiktionary.org/w/index.php?title=अणु&oldid=484708" इत्यस्माद् प्रतिप्राप्तम्