अणुह

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अणुह m. N. of a son of विभ्राजMBh.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of विभ्राज; wife कीर्ती, daughter of शुक; father of Brahmadatta. Vi. IV. १९. ४३-5.
(II)--Satyaka? The eldest of नीप's sons; married कृत्वी, the daughter of शुक; father of Brahma- datta. भा. IX. २१. २४-25.
(III)--Married कीर्तिमति, daughter of शुक. Father of Brahmadatta. Br. III. 8. ९४; १०. ८२; वा. ७३. ३१.
(IV)--son of विभ्राज; married कृत्वी, daughter of शुक. Husband of ऋची. M. ४९. ५६-7; वा. ९९. १७९. [page१-037+ ४४]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṆUHA : A King in ancient India. (M.B., Ādi Parva, Chapter 1, Verse 232).


_______________________________
*13th word in right half of page 44 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अणुह&oldid=484722" इत्यस्माद् प्रतिप्राप्तम्