अण्डकोष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोषः, पुं, (अण्डस्य मुष्कस्य कोषः, षष्ठीतत्- पुरुषः ।) स्वनामख्यातशरीरावयवविशेषः । तत्प- र्य्यायः । मुष्कः २ वृषणः ३ । इत्यमरः ॥ अण्डं ४ पेलं ५ अण्डकः ६ । इति हेमचन्द्रः ॥ वीजपेशिका ७ । इति राजनिर्घण्टः ॥ सीमा ८ । इति जटाधरः ॥ फलकोषकः ९ । इति त्रिकाण्डशेषः ॥ फलं १० । इति रामायणं ॥ कोषकोषकमुष्काण्डवृषणा अण्ड- कोषकः । सीमा च पेलसीमानौ फलमित्यपि कुत्रचित् ॥ इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोष(श)¦ पु॰ अण्डस्य मुष्कस्य कोष(शः) इवावरकत्वात्। अण्डाकारे चर्म्मावृते पुंचिह्नभेदे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोष¦ m. (-षः)
1. The scrotum.
2. The testicle.
3. A boundary.
4. the rind of a fruit.
5. Fruit. E. अण्ड a testicle, and कोश or कोष a sheathe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डकोष/ अण्ड--कोष m. the scrotum

अण्डकोष/ अण्ड--कोष m. the mundane egg.

"https://sa.wiktionary.org/w/index.php?title=अण्डकोष&oldid=484730" इत्यस्माद् प्रतिप्राप्तम्