अण्डीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डीरः, पुं, (अण्ड + मत्वर्थे ईरन्, विशिष्टसामर्थ्य- वान् ।) पुरुषः । शक्तः । इति मेदिनी ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डीर¦ m. (-रः)
1. A man.
2. Strong, powerful. E. अण्ड, and ईर aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डीरः [aṇḍīrḥ], [अण्डः अस्ति अस्य; अण्ड-ईरच् P.V.2.III.] A full-grown or full-developed man, a strong or powerful person; चिरादण्डीरेण त्वयि तदपि रामेण गुणितम् A. R.4. See आण्डीर also.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अण्डीर m. a full male , a man L.

अण्डीर m. strong L.

"https://sa.wiktionary.org/w/index.php?title=अण्डीर&oldid=484744" इत्यस्माद् प्रतिप्राप्तम्