अतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतः, [स्] व्य, (एतस्मात्, एतद् + एतदोऽशिति पञ्चम्यर्थे तस् एतद्शब्दस्य अशादेशः) कारणं । अपदेशः । निर्द्देशः । इति विश्वः ॥

"https://sa.wiktionary.org/w/index.php?title=अतः&oldid=484746" इत्यस्माद् प्रतिप्राप्तम्