अतट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतटः, पुं, (तट्यते आहन्यते जलेन इति तट् + घ- ञर्थे कः, तटंजलप्रपातस्थानं न विद्यते अस्य बहु- व्रीहिः) पर्ब्बतस्योच्चस्थानं । तत्पर्य्यायः । प्रपातः २ भृगुः ३ । इत्यमरः ॥ (यथा शाकुन्तले । मनो- रथानामतटप्रपातः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतट पुं।

पर्वतात्पतनस्थानम्

समानार्थक:प्रपात,अतट,भृगु

2।3।4।2।5

पाषाणप्रस्तरग्रावोपलाश्मानः शिला दृषत्. कूटोऽस्त्री शिखरं शृङ्गं प्रपातस्त्वतटो भृगुः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतट¦ पु॰ तट्यते आहन्यतेऽम्भसा इति तटं जलाधातस्थानंतन्नास्ति यस्य ब॰। (आडरीरि) प्रसिद्धे आलम्बनस्थान-शून्ये,
“मनोरथानामतटप्रपाताः” इति। पर्व्वताद्युच्च-स्थाने, भूमेरधोभागे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतट¦ m. (-टः) A precipice. E. अ neg. and तट a back.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतट [ataṭa], a. [न. ब.]

Having no shore or beach; �+precipitate, steep

टः A precipice, a steep crag.

N. of a hill.

The lower part of the earth. -Comp -प्रपातः a steep precipice; a fall headlong form a precipice; a precipitate fall; मनोरथानामतटप्रपातः Ś.6.1. of my hopes there is a precipitate fall. (Some read the line �-as मनोरथा नाम तटप्रपातः and take it to mean 'verily our desires are like the crumblings of river banks'.)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतट/ अ-तट mfn. having no beach or shore , precipitous S3a1k.

अतट/ अ-तट m. a precipice

अतट/ अ-तट m. the third hell

अतट/ अ-तट m. See. अतल.

"https://sa.wiktionary.org/w/index.php?title=अतट&oldid=484750" इत्यस्माद् प्रतिप्राप्तम्