अतथ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतथ्य¦ mfn. (-थ्यः-थ्या-थ्यं) Untrue, false, unreal. E. अ neg. तथ्य true.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतथ्य/ अ-तथ्य mfn. untrue , unreal , not really so.

"https://sa.wiktionary.org/w/index.php?title=अतथ्य&oldid=484753" इत्यस्माद् प्रतिप्राप्तम्