अतनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतनु¦ mfn. (नुः-नुः-न्वी-नु) Large, great, not small or slight. E. अ neg. तनु minute.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतनु [atanu], a. More वीतप्रभावतनुरप्यतनुप्रभावः Ki.16.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतनु/ अ-तनु mfn. not thin , not small.

अतनु/ अ-तनु उस्, m. = अन्-अङ्गN. of काम.

"https://sa.wiktionary.org/w/index.php?title=अतनु&oldid=484755" इत्यस्माद् प्रतिप्राप्तम्