अतन्द्रित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतन्द्रित¦ त्रि॰ तन्द्रा जाताऽस्य तार॰ इतच् न॰ त॰। अजातनिद्रे अनलसे च
“अतन्द्रिता सा स्वयमेव वृक्ष-कान्” इति कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतन्द्रित¦ mfn. (-तः-ता-तं) Smart, active, energetical. E. अ neg. तन्द्रित slothful.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतन्द्रित/ अ-तन्द्रित mfn. id. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=अतन्द्रित&oldid=484758" इत्यस्माद् प्रतिप्राप्तम्