अतप्ततनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतप्ततनु(नू)¦ त्रि॰ न तप्ता पयोव्रतादिना तनुरस्य। पयो-व्रतादिना देहकार्श्यकारके। दीर्घान्तपाठोप्यत्रैव
“विश्वतो-ऽतप्ततनूर्न तदाम” इति ता॰ ब्रा॰। न तप्ता तप्तमुद्रया तनु-रस्य। तप्तमुद्रया अकृतचिह्ने त्रि॰
“नातप्ततनुरिति” श्रुतिस्तत्परतयैव वैष्णवैर्व्याख्याता।

"https://sa.wiktionary.org/w/index.php?title=अतप्ततनु&oldid=484760" इत्यस्माद् प्रतिप्राप्तम्