अतर्कित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्कित¦ त्रि॰ न तर्कितम्। तर्कहेतुव्यापारानुसन्धानेन हठा-दागते, अनुमितभिन्ने च।
“अतर्कितमुपस्थितमिति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्कित¦ mfn. (-तः-ता-तं)
1. Unconsiderd.
2. Unexpected, unweighed. adv. n. (-तं) Unexpectedly, suddenly E. अ neg. अकित considered.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्कित [atarkita], a. Unthought of, unexpected सममेव गतो$- स्यतर्कितां गतिमङ्गेन च जीवितेन च Ku.4.22; Bh.3.137. ˚गमनेन Mu.4. -तम् adv. Unexpectedly. -Comp. -आगत-उपनत a. occuring or befalling unexpectedly, quite accidental, sudden; दर्शनोल्लासितलोचनया अनया Māl.3; ˚उपपन्नं दर्शनम् Ku.6.54.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्कित/ अ-तर्कित mfn. unconsidered , unthought of

अतर्कित/ अ-तर्कित mfn. unexpected

"https://sa.wiktionary.org/w/index.php?title=अतर्कित&oldid=484764" इत्यस्माद् प्रतिप्राप्तम्