अतर्क्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्क्य¦ mfn. (-र्क्यः-र्क्या-र्क्यं) Unsearchable, incomprehensible, inscrutable. E. अ neg. तर्क्य to be investigated.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्क्य [atarkya], a. Inconceivable; baffling thought or reasoning.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतर्क्य/ अ-तर्क्य mfn. in comp.ehensible , surpassing thought or reasoning.

"https://sa.wiktionary.org/w/index.php?title=अतर्क्य&oldid=484765" इत्यस्माद् प्रतिप्राप्तम्