अतसी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसी, स्त्री, (अत् + असच्, स्त्रियां ङीप् ।) कृष्ण- पुष्पक्षुद्रवृक्षभेदः । मसिना इति ख्याता । तत्- पर्य्यायः । चणका २ उमा ३ क्षौमी ४ रुद्रपत्नी ५ सुवर्च्चला ६ । इति रत्नमाला ॥ पिच्छिला ७ देवी ८ मदगन्धा ९ मदोत्कटा १० क्षुमा ११ हैमवती १२ सुनीला १३ नीलपुष्पिका १४ । अस्या गुणाः । उष्णत्वं । तिक्तत्वं । वातहारित्वं । श्लेष्मपित्तकारित्वञ्च । अस्यास्तैलस्य गुणाः । मधु- रत्वं । पिच्छिलत्वं । मदगन्धित्वं । कषायत्वं । वायु- कफकासनाशित्वं ॥ स्वादुत्वं । उष्णत्वं । अम्लत्वं । पाके कटुत्वञ्च । इति राजवल्लभराजनिर्घण्टौ ॥ यथा, -- “अतसी नीलपुष्पी च पार्ब्बती स्यादुमा क्षमा । अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरुः । उष्णा दृक्शुक्रवातघ्नी कफपित्तविनाशिनी” ॥ इति भावप्रकाशः ॥ शणवृक्षः । इत्यमर- टीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसी स्त्री।

अतसी

समानार्थक:अतसी,उमा,क्षुमा

2।9।20।1।3

स्त्रियौ कङ्गुप्रियङ्गू द्वे अतसी स्यादुमा क्षुमा। मातुलानी तु भङ्गायां व्रीहि भेदस्त्वणुः पुमान्.।

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसी [atasī], 1 Common flax.

Hemp.

Linseed. (Mar. अळशी) अतसीपुष्पसंकाशम् Mb.12.47.9

A thicket, copse (?)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतसी f. common flax , Linum Usitatissimum

अतसी f. शण, Bengal sun used as hemp , Crotolaria Juncea.

"https://sa.wiktionary.org/w/index.php?title=अतसी&oldid=484769" इत्यस्माद् प्रतिप्राप्तम्