अतस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतः, [स्] व्य, (एतस्मात्, एतद् + एतदोऽशिति पञ्चम्यर्थे तस् एतद्शब्दस्य अशादेशः) कारणं । अपदेशः । निर्द्देशः । इति विश्वः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस्¦ अव्य॰ इदम् + तसिल्। एतद्धेतुकार्थे
“अथातो ब्रह्मजिज्ञासेति” सूत्रे अतःशब्दो हेत्वर्थ इति भाष्यम्।
“अथातोधर्म्मजिज्ञासेति” जै॰।
“अतश्चराचरं विश्वमिति” कुभा॰। [Page0098-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस्¦ ind.
1. Hence, therefore, from this cause.
2. An interjection of command. E. एतद् this, and तस् affix; irregular formation.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस् [atas], ind. [इदं-तसिल्]

Than this; from this (having a comparative force); अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे Rv.1.22.16; किमु परमतो नर्तयसि माम् Bh.3.6; अतो$न्यथा Ms.5.31.

From this or that cause, hence, consequently, so, therefore (corr. to यत्, यस्मात् or हि, expressed or understood); अन्तर्गतं प्राण- भृतां हि वेद सर्वं भवान्भावमतो$भिधास्ये R.2.43,3.5, Ku.2. 5; अथातो ब्रह्मजिज्ञासा Ś. B. now therefore &c.

Hence, from this place, henceforth (of time or place); (-परम्, -ऊर्ध्वम्), afterwards.

Then (corr. of यदि-यद्). -Comp. -अर्थम्-निमित्तम् on this account, hence, for this reason.-एव for this very reason. -ऊर्ध्वम् henceforth; afterwards. -परम् (a) further on, any longer (with abl.); hereafter; निवसिष्यसि मय्येव अत ऊर्ध्वम् Bg.12.8. (b) beyond this, further than this; भाग्यायत्तमतःपरम् Ś.4.16 more than this; अतःपरं नास्ति ममोत्तरम् V.2 now I have nothing more to say; (c) afterwards.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतस् ind. (ablative of the pronom. base अ, equivalent to अस्मात्) , from this , than this

अतस् ind. hence

अतस् ind. henceforth , from that time

अतस् ind. from this or that cause or reason.

"https://sa.wiktionary.org/w/index.php?title=अतस्&oldid=484770" इत्यस्माद् प्रतिप्राप्तम्