अतिक्रम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमः, पुं, (अतिक्रान्तः क्रमः नियमः, अति क्रम् + भावे घञ् वृद्ध्यभावः) क्रमोल्लङ्घनं । तत्- पर्य्यायः । अतिपातः २ (अति पत् + भावे घञ्) उपात्ययः ३ पर्य्यायः ४ । अभिक्रमः । रणे शत्रून् प्रति अभीतयोधादेर्गमनं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम पुं।

अतिक्रमः

समानार्थक:पर्यय,अतिक्रम,अतिपात,उपात्यय,अत्यय

3।2।33।2।2

स्याद्व्यत्यासो विपर्यासो व्यत्ययश्च विपर्यये। पर्ययोऽतिक्रमस्तस्मिन्नतिपात उपात्ययः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम¦ पु॰ अति--क्रम--घञ् ह्रस्वः। उल्लङ्घने। अति-क्रान्तः क्रममिति अत्या॰ स॰। लङ्घितक्रमे त्रि॰। दुर् +अति + क्रम--कर्म्मणि खल्। दुःखेनातिक्रमणीये त्रि॰।
“कालो हि दुरतिक्रम” इति
“स्वभावो दुरतिक्रम” इतिच पुरा॰। भावे ल्युट्। अतिक्रमणम् अत्रैव न॰। भावे क्तिन्। अतिक्रान्तिरत्रार्थे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम¦ m. (-मः)
1. Going over or beyond, lit. or fig.
2. Surpassing, excelling.
3. Transgressing.
4. Contrariety, opposition.
5. Neglect, aversion, disregard.
6. Privation.
7. A groundless demand.
8. A gallant attack, advance of an army in front of an enemy. See अति- क्रम E. अति over, beyond, and क्रम to go; going beyond duty or daring.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रमः [atikramḥ], 1 Act of overstepping, going beyond &c.

(a) Breach of decorum or duty; अहो अतिक्रमः Māl.7. (b) Transgression, violation; उपचार˚ केवलमुपचारातिक्रमं प्रमार्ष्टुमस्माकमयमारम्भः M.4.5. (c) Trespass; disrespect, injury, opposition; ब्राह्मण˚ त्यागो भवतामेव भूतये Mv.2.1. refraining from all trespass against Brāhmaṇas; दिशत्यपायं हि सतामतिक्रमः Ki.14.9; कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च Ms.3.63; एतस्मिन्नतिक्रमे परवतीयम् M.3; गुरुजनातिक्रमात् K.16; शशिनो ज्येष्ठा- तिक्रमः 56. transgression (passing through); मर्षणीयो$यमा- रोहणातिक्रमः 81; वात्सल्यादतिक्रमो$पि Mv.1 violation (of due limits or propriety); Mv.4.25.

Lapse, passing away (of time); अनेकसंवत्सरातिक्रमे$पि U.4; वेला˚ मं कृत्वा आगतः Pt.1; उचितवेलातिक्रमे M.2; सन्ध्य˚ Rām.

Overcoming, conquering, surpassing; �1mostly with दुर्; स्वजातिर्दुरतिक्रमा, स्वभावो दुरतिक्रमः &c.

Neglect, omission, disregard; कामतो रेतसः सेकं व्रतस्थस्य द्विजन्मनः । अतिक्रमं व्रतस्याहुर्धर्मज्ञा ब्रह्मवादिनः ॥ Ms.11.12.

A vigorous attack, �-determined onset (= अभिक्रम q. v.).

Excess.

Abuse, misapplication.

Imposition.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम/ अति-क्रम m. passing over , overstepping

अतिक्रम/ अति-क्रम m. lapse (of time)

अतिक्रम/ अति-क्रम m. overcoming , surpassing , conquering

अतिक्रम/ अति-क्रम m. excess , imposition , transgression , violation

अतिक्रम/ अति-क्रम m. neglect

अतिक्रम/ अति-क्रम m. determined onset.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम पु.
लाँघना, मा.श्रौ.सू. 1.3.1.13।

"https://sa.wiktionary.org/w/index.php?title=अतिक्रम&oldid=484782" इत्यस्माद् प्रतिप्राप्तम्