अतिक्रम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम् [atikram], 1 U., 4 P.

(a) To step or pass beyond, get accross, go over, cross यत्कथयितुं प्रवृत्तस्तत्परित्यज्य अतिदूरमतिक्रान्तो$स्मि K.346 led far away from my story, rambled, made a great digression; सप्त कक्षान्तराण्यति- क्रम्य 92; निमिषमात्रेणातिदूरमतिक्रामति 12; समीपे$प्यक्रामन्ती M.1. going so near; अतिक्रम्य तांस्तान् विशेषान् Me.57. (b) To pass over, pass by, walk past, go beyond; सेनानिवेशदेशमतिक्रम्य Dk.4.1; कथमतिक्रान्तमगस्त्याश्रमपदम् Mv.7. is it passed or left behind; तस्मिन्नतिक्रामति Ś.7. 31. इदं कदलीगृहमतिक्रम्य दृश्यते Ratn.3. beyond the plantain-bower; तच्चातिक्रम्य कैलासगिरिः K.121; जम्बुद्वीपमति- क्रम्य शिशिरो नाम पर्वतः Rām; अतिक्रामत्ययम् K.85. is going or departing.

To excel, surpass; exceed (in number, strength &c.); इरावतीमतिक्रामन्ती भव M. 4. अतिक्रामन्तीमिवेरावतीं प्रेक्षे M.1; वृद्धिर्नातिक्रामति पञ्चताम् Ms.8.151; कर्णीसुतमप्यतिक्रान्तः Dk.74; कलासु रूपे चाप्सरसो$प्यतिक्रान्ता 78; surpassing, superior to; शक्तिमनति- क्रम्य यथाशक्ति Sk.

To transgress, violate, go beyond, overstep; जनकाग्रजन्मनोः शासनमतिक्रम्य Dk.2; नालं पुरुषो नियतिलिखितां लेखामतिक्रमितुम् 61; एवमतिक्रान्तमर्यादे त्वयि Ve.1, अये वात्सल्यादतिक्रामति प्रसङ्गः Māl.6. Oh, the event through excessive affection transgresses all due limits; अतिक्रम्य सदाचारम् K.16,181.

To exclude, pass by, neglect, set aside, leave; अतिक्रामेत्प्रमत्तं या मत्तं रोगार्तमेव वा Ms.9.78. किं वा परिजनमतिक्रम्य भावन् संदिष्टः M.4. प्रथितयशसां प्रबन्धानतिक्रम्य M.1. to the exclusion of.

To go or pass away, elapse, roll on (as time); सा निशा अतिचक्राम Pt.1; यथा यथा यौवनमतिचक्राम K.59; शैशबम् 74; भवतामप्यतिक्रामति देवार्चनविधिवेला 47; is passing away (is being violated); अतिक्रान्ते दशाहे Ms. 5.76; also trans. allow to pass; द्वित्राणि दिनान्यतिक्रम्य Dk. 1; अत्यक्राममिमान्मासांस्तद्वधं परिचिन्तयन् Rām.; नाहार- वेलातिक्रमणीया K.266.

To overcome, overpower, seize; व्यालद्विप इवास्माभिरतिक्रम्यैव दम्यसे Mv.3.31. by seizing or falling upon, by main force; केनापि सत्त्वेन अतिक्रम्य Ś.6.

To lose; स हि स्वाम्यादतिक्रामेत् ऋतूनां प्रतिरोधनात् Ms.9.93. -Caus. To let pass, allow to go.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिक्रम्/ अति- to step or go beyond or over or across , ( Ved. Inf. अति-क्रमे, to be walked on RV. i , 105 , 16 ); to pass , cross; to pass time; to surpass , excel , overcome; to pass by , neglect; to overstep , transgress , violate; to pass on or away; to step out; to part from , lose: Caus. -क्रामयति, or -क्रमयति, to allow to pass (as time); to leave unnoticed.

"https://sa.wiktionary.org/w/index.php?title=अतिक्रम्&oldid=195908" इत्यस्माद् प्रतिप्राप्तम्