अतिचार

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचारः, पुं, (अतिक्रम्य चरणं गमनम् अति + चर + भावे घञ् ।) शीघ्रगमनं । अतिक्रम्य गमनं । कुजादिपञ्चग्रहाणां राशिभोगकालासमाप्तौ राश्यन्तरगमनं । तत्र पूर्ब्बराशिगमने वक्राति- चारः । परराशिगमने अतिचारः । एतौ गुरो- श्चेदकालो भवति । गुरुस्तु यदि पुनः पूर्ब्बराशिं नायाति तदा महातिचारः । तेन लुप्तसम्बत्सरो भवति । ग्रहाणां स्वभोज्यमानराशावपि वक्रा¯ति- चारौ भवतः ॥ तत्र नाकालः । इति स्मृति- ज्योतिषे ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचार¦ m. (-रः)
1. Going quickly.
2. Going over or beyond.
3. Sur- passing, excelling.
4. The passage of a planet from one zodiacal sing to another, in a shorter than common period. E. अति before चर to go, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचारः [aticārḥ], 1 Transgression.

Excelling.

Overtaking &c.

Accelerated motion of planets (कुजादि- पञ्चग्रहाणां स्वस्वाक्रान्तराशिषु भोगकालमुल्लङ्घ्य राश्यन्तरगमनम्); passage from one zodiacal sign to another.

Violation of justice Kau. A.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिचार/ अति-चार m. passing by , overtaking , surpassing

अतिचार/ अति-चार m. accelerated motion , especially of planets

अतिचार/ अति-चार m. transgression.

"https://sa.wiktionary.org/w/index.php?title=अतिचार&oldid=484811" इत्यस्माद् प्रतिप्राप्तम्