अतिच्छन्दस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छन्दस्¦ न॰ अतिक्रान्तः छन्दः वृत्तानुसारिवर्णविन्यास-भेदम् अत्या॰ स॰। उक्थादिछन्दोऽतिक्रमेण विन्यस्तेऽक्षर-विन्यासभेदे
“प्राजापत्या अच्छन्दस” इति
“अच्छन्दसःशंसतीति” च वेदः। छन्दो वेदोऽभिप्रायो वा। तदति-क्रान्तरि वेदोक्तकर्म्महीने, अतिक्रान्ताभिप्राये च त्रि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिच्छन्दस्/ अति-च्छन्दस् mfn. past worldly desires free from them S3Br. xiv

अतिच्छन्दस्/ अति-च्छन्दस् fn. ( आस्, अस्)N. of two large classes of metres

अतिच्छन्दस्/ अति-च्छन्दस् n. ( अस्)N. of a particular brick in the sacrificial fire-place.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a poetic metre. भा. XI. २१. ४१.

"https://sa.wiktionary.org/w/index.php?title=अतिच्छन्दस्&oldid=424958" इत्यस्माद् प्रतिप्राप्तम्