अतिजव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजवः, त्रि, (अतिशयितो जवो वेगो यस्य सः ।) अतिशीघ्रगामी । अतिवेगवान् । (दवयदतिजबेन प्राप्तमुर्व्वोविभागं ॥ इति भट्टिकाव्ये) ॥ तत्प- पर्य्यायः । जङ्घालः २ । इत्यमरः ॥ जङ्घिलः ३ अतिबलः ४ । इति तट्टीका ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजव पुं।

अतिवेगगमनशीलः

समानार्थक:जङ्घाल,अतिजव

2।8।73।1।2

जङ्घालोऽतिजवस्तुल्यौ जङ्घाकरिकजाङ्घिकौ। तरस्वी त्वरितो वेगी प्रजवी जवनो जवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजव¦ त्रि॰ अतिशयितो जवोयस्य ब॰। अतिवेगवतिद्रुतगामिनि च। प्रा॰ स॰। अतिशयितवेगे पु॰।
“सगरसन्ततिसन्तरणेच्छया प्रचलितातिजयेन” इत्युद्भटः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजव¦ mfn. (-वः-वा-वं) Marching fast or fleet. E. अति, and जव quick.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अतिजव/ अति--जव m. extraordinary speed

अतिजव/ अति--जव mfn. very fleet.

"https://sa.wiktionary.org/w/index.php?title=अतिजव&oldid=484816" इत्यस्माद् प्रतिप्राप्तम्